Original

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः ।मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् ।म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया ॥ ४४ ॥

Segmented

अभ्र-छायाम् इव शरैः सैन्ये कृत्वा धनंजयः मुण्डी-अर्ध-मुण्ड-जटिलान् अशुचीञ् जटिल-आननान् म्लेच्छान् अशातयत् सर्वान् समेतान् अस्त्र-मायया

Analysis

Word Lemma Parse
अभ्र अभ्र pos=n,comp=y
छायाम् छाया pos=n,g=f,c=2,n=s
इव इव pos=i
शरैः शर pos=n,g=m,c=3,n=p
सैन्ये सैन्य pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
मुण्डी मुण्डी pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
मुण्ड मुण्ड pos=a,comp=y
जटिलान् जटिल pos=a,g=m,c=2,n=p
अशुचीञ् अशुचि pos=a,g=m,c=2,n=p
जटिल जटिल pos=a,comp=y
आननान् आनन pos=n,g=m,c=2,n=p
म्लेच्छान् म्लेच्छ pos=n,g=m,c=2,n=p
अशातयत् शातय् pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part
अस्त्र अस्त्र pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s