Original

न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः ।वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥ ४३ ॥

Segmented

न ते स्म शक्याः संख्यातुम् व्राताः शत-सहस्रशस् वृष्टिः तथाविधा हि आसीत् शलभानाम् इव आयतिः

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
संख्यातुम् संख्या pos=vi
व्राताः व्रात pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
तथाविधा तथाविध pos=a,g=f,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आयतिः आयति pos=n,g=f,c=1,n=s