Original

गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ।दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः ॥ ४२ ॥

Segmented

गो योनि-प्रभवाः म्लेच्छाः काल-कल्पाः प्रहारिणः दार्व-अभिसाराः दरदाः पुण्ड्राः च सह बाह्लिकैः

Analysis

Word Lemma Parse
गो गो pos=i
योनि योनि pos=n,comp=y
प्रभवाः प्रभव pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
दार्व दार्व pos=n,comp=y
अभिसाराः अभिसार pos=n,g=m,c=1,n=p
दरदाः दरद pos=n,g=m,c=1,n=p
पुण्ड्राः पुण्ड्र pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p