Original

विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ।यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ॥ ४१ ॥

Segmented

विदन्ति असुर-मायाम् ये सु घोराः घोर-चक्षुषः यवनाः पारदाः च एव शकाः च सुनिकैः सह

Analysis

Word Lemma Parse
विदन्ति विद् pos=v,p=3,n=p,l=lat
असुर असुर pos=n,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
सु सु pos=i
घोराः घोर pos=a,g=m,c=1,n=p
घोर घोर pos=a,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
पारदाः पारद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शकाः शक pos=n,g=m,c=1,n=p
pos=i
सुनिकैः सुनिक pos=n,g=m,c=3,n=p
सह सह pos=i