Original

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः ।भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः ।सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ॥ ४० ॥

Segmented

चुक्रुशुः च निपेतुः च बभ्रमुः च अपरे दिशः भृशम् त्रस्ताः च बहुधा स्वानेन ममृदुः गजाः स अन्तर-आयुधिकाः मत्ता द्विपाः तीक्ष्ण-विष-उपमाः

Analysis

Word Lemma Parse
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
निपेतुः निपत् pos=v,p=3,n=p,l=lit
pos=i
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
भृशम् भृशम् pos=i
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
pos=i
बहुधा बहुधा pos=i
स्वानेन स्वान pos=n,g=m,c=3,n=s
ममृदुः मृद् pos=v,p=3,n=p,l=lit
गजाः गज pos=n,g=m,c=1,n=p
pos=i
अन्तर अन्तर pos=a,comp=y
आयुधिकाः आयुधिक pos=a,g=m,c=1,n=p
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
द्विपाः द्विप pos=n,g=m,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विष विष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p