Original

ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् ।रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ॥ ४ ॥

Segmented

ते निवृत्य पुनः पार्थम् सर्वतः पर्यवारयन् रणे सपत्नाम् निहन् जिगीषन्तम् परान् युधि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निवृत्य निवृत् pos=vi
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
सपत्नाम् सपत्न pos=n,g=m,c=2,n=p
निहन् निहन् pos=va,g=m,c=2,n=s,f=part
जिगीषन्तम् जिगीष् pos=va,g=m,c=2,n=s,f=part
परान् पर pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s