Original

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः ।सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥ ३९ ॥

Segmented

शोणितम् निर्वमन्ति स्म द्विपाः पार्थ-शर-आहताः सहस्रशस् छिन्न-गात्राः स आरोहाः स पदानुगाः

Analysis

Word Lemma Parse
शोणितम् शोणित pos=n,g=n,c=2,n=s
निर्वमन्ति निर्वम् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
द्विपाः द्विप pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,comp=y
शर शर pos=n,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
सहस्रशस् सहस्रशस् pos=i
छिन्न छिद् pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
pos=i
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p