Original

नानावेषधरा राजन्नानाशस्त्रौघसंवृताः ।रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥ ३८ ॥

Segmented

नाना वेष-धराः राजन् नाना शस्त्र-ओघ-संवृताः रुधिरेण अनुलिप्त-अङ्गाः भान्ति चित्रैः शरैः हताः

Analysis

Word Lemma Parse
नाना नाना pos=i
वेष वेष pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
ओघ ओघ pos=n,comp=y
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अनुलिप्त अनुलिप् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
चित्रैः चित्र pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part