Original

शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः ।व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥ ३६ ॥

Segmented

शरैः सहस्रशो विद्धा द्विपाः प्रस्रु-शोणिताः व्यदृश्यन्त अद्रयः काले गैरिक-अम्बु-स्रवाः इव

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
सहस्रशो सहस्रशस् pos=i
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
द्विपाः द्विप pos=n,g=m,c=1,n=p
प्रस्रु प्रस्रु pos=va,comp=y,f=part
शोणिताः शोणित pos=n,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
अद्रयः अद्रि pos=n,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
गैरिक गैरिक pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
स्रवाः स्रव pos=n,g=m,c=1,n=p
इव इव pos=i