Original

बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च ।च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥ ३५ ॥

Segmented

बाहवो विशिखैः छिन्नाः शिरांसि उन्मथितानि च च्यु अदृश्यन्त द्रुमेभ्य इव पक्षिणः

Analysis

Word Lemma Parse
बाहवो बाहु pos=n,g=m,c=1,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
शिरांसि शिरस् pos=n,g=n,c=1,n=p
उन्मथितानि उन्मथ् pos=va,g=n,c=1,n=p,f=part
pos=i
च्यु च्यु pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
द्रुमेभ्य द्रुम pos=n,g=m,c=5,n=p
इव इव pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p