Original

तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः ।बभौ कनकपाषाणा भुजगैरिव संवृता ॥ ३४ ॥

Segmented

तैः शिरोभिः मही कीर्णा बाहुभिः च सह अङ्गदैः बभौ कनक-पाषाणा भुजगैः इव संवृता

Analysis

Word Lemma Parse
तैः तद् pos=n,g=n,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
मही मही pos=n,g=f,c=1,n=s
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
बाहुभिः बाहु pos=n,g=m,c=3,n=p
pos=i
सह सह pos=i
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
कनक कनक pos=n,comp=y
पाषाणा पाषाण pos=n,g=f,c=1,n=s
भुजगैः भुजग pos=n,g=m,c=3,n=p
इव इव pos=i
संवृता संवृ pos=va,g=f,c=1,n=s,f=part