Original

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः ।निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् ॥ ३३ ॥

Segmented

तेषाम् आपतताम् शीघ्रम् गाण्डीव-प्रेषितैः शरैः निचकर्त शिरांसि उग्रौ बाहून् अपि सु भूषणान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
शिरांसि शिरस् pos=n,g=n,c=2,n=p
उग्रौ उग्र pos=a,g=m,c=2,n=d
बाहून् बाहु pos=n,g=m,c=2,n=p
अपि अपि pos=i
सु सु pos=i
भूषणान् भूषण pos=n,g=m,c=2,n=p