Original

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः ।प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥ ३२ ॥

Segmented

दुर्योधन-समादिष्टाः कुञ्जरैः पर्वत-उपमैः प्राच्याः च दाक्षिणात्याः च कलिङ्ग-प्रमुखाः नृपाः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
प्राच्याः प्राच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
कलिङ्ग कलिङ्ग pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p