Original

अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् ।क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः ॥ ३१ ॥

Segmented

अङ्गाः तु गज-वारा पाण्डवम् पर्यवारयन्

Analysis

Word Lemma Parse
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
तु तु pos=i
गज गज pos=n,comp=y
वारा वार pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan