Original

तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः ।ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव ॥ ३ ॥

Segmented

तेषाम् षष्टि-शतान् आर्यान् प्रामथ्नात् पाण्डवः शरैः ते स्म भीताः पलायन्त व्याघ्रात् क्षुद्र-मृगाः इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
षष्टि षष्टि pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
आर्यान् आर्य pos=a,g=m,c=2,n=p
प्रामथ्नात् प्रमथ् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
पलायन्त पलाय् pos=v,p=3,n=p,l=lan
व्याघ्रात् व्याघ्र pos=n,g=m,c=5,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i