Original

तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः ।प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥ २९ ॥

Segmented

तौ अर्जुनः मुहूर्तेन शरैः संनत-पर्वभिः प्रेषयत् परम-क्रुद्धः यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
मुहूर्तेन मुहूर्त pos=n,g=n,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
प्रेषयत् प्रेषय् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i