Original

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः ।किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥ २८ ॥

Segmented

पुत्रौ तयोः नर-श्रेष्ठा कौन्तेयम् प्रतिजग्मतुः किरन्तौ विविधान् बाणान् पितृ-व्यसन-कर्शितौ

Analysis

Word Lemma Parse
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
नर नर pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=d
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
प्रतिजग्मतुः प्रतिगम् pos=v,p=3,n=d,l=lit
किरन्तौ कृ pos=va,g=m,c=1,n=d,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
पितृ पितृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितौ कर्शय् pos=va,g=m,c=1,n=d,f=part