Original

श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् ।अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत ॥ २७ ॥

Segmented

श्रुतायुषम् च निहतम् प्रेक्ष्य च एव अच्युतायुस् अयुतायुः च संक्रुद्धो दीर्घायुस् च एव भारत

Analysis

Word Lemma Parse
श्रुतायुषम् श्रुतायुस् pos=n,g=m,c=2,n=s
pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
pos=i
एव एव pos=i
अच्युतायुस् अच्युतायुस् pos=n,g=m,c=2,n=s
अयुतायुः अयुतायुस् pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दीर्घायुस् दीर्घायुस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s