Original

तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् ।अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥ २६ ॥

Segmented

तयोः पदानुगान् हत्वा पुनः पञ्चशतान् रथान् अभ्यगाद् भारतीम् सेनाम् निघ्नन् पार्थो वरान् वरान्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
पुनः पुनर् pos=i
पञ्चशतान् पञ्चशत pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p