Original

श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः ।लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥ २५ ॥

Segmented

श्रुतायुषः च निधनम् वधः च एव अच्युतायुस् लोक-विस्मापनम् अभूत् समुद्रस्य इव शोषणम्

Analysis

Word Lemma Parse
श्रुतायुषः श्रुतायुस् pos=n,g=m,c=6,n=s
pos=i
निधनम् निधन pos=n,g=n,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अच्युतायुस् अच्युतायुस् pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
विस्मापनम् विस्मापन pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
शोषणम् शोषण pos=n,g=n,c=1,n=s