Original

तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ ।वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥ २४ ॥

Segmented

तौ च फल्गुन-बाण-ओघैः विबाहु-शिरस् कृतौ वसुधाम् अन्वपद्येताम् वात-नुन्नौ इव द्रुमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
pos=i
फल्गुन फल्गुन pos=n,comp=y
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
विबाहु विबाहु pos=a,comp=y
शिरस् शिरस् pos=n,g=m,c=1,n=d
कृतौ कृ pos=va,g=m,c=1,n=d,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अन्वपद्येताम् अनुपद् pos=v,p=3,n=d,l=lan
वात वात pos=n,comp=y
नुन्नौ नुद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
द्रुमौ द्रुम pos=n,g=m,c=1,n=d