Original

प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः ।प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् ॥ २३ ॥

Segmented

प्रतिहत्य शरान् तूर्णम् शर-वेगेन पाण्डवः प्रतस्थे तत्र तत्र एव योधयन् वै महा-रथान्

Analysis

Word Lemma Parse
प्रतिहत्य प्रतिहन् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
योधयन् योधय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p