Original

ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् ।विचेरुराकाशगताः पार्थबाणविदारिताः ॥ २२ ॥

Segmented

ते जघ्नुः तौ महा-इष्वासौ ताभ्याम् सृष्टान् च सायकान् विचेरुः आकाश-गताः पार्थ-बाण-विदारिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
तौ तद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
ताभ्याम् तद् pos=n,g=m,c=3,n=d
सृष्टान् सृज् pos=va,g=m,c=2,n=p,f=part
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
आकाश आकाश pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part