Original

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः ।तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥ २१ ॥

Segmented

प्रादुश्चक्रे ततः पार्थः शाक्रम् अस्त्रम् महा-रथः तस्माद् आसन् सहस्राणि शराणाम् नत-पर्वन्

Analysis

Word Lemma Parse
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
शाक्रम् शाक्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p