Original

संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् ।शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥ २० ॥

Segmented

संछन्नम् शर-जालेन रथम् दृष्ट्वा स केशवम् शत्रू च अभिमुखौ दृष्ट्वा दीप् इव अनलौ

Analysis

Word Lemma Parse
संछन्नम् संछद् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
शत्रू शत्रु pos=n,g=m,c=2,n=d
pos=i
अभिमुखौ अभिमुख pos=a,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
दीप् दीप् pos=va,g=m,c=2,n=d,f=part
इव इव pos=i
अनलौ अनल pos=n,g=m,c=2,n=d