Original

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम् ॥ २ ॥

Segmented

अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः अभ्यवर्षन् ततस् राजञ् शर-वर्षैः धनंजयम्

Analysis

Word Lemma Parse
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s