Original

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत ।प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥ १९ ॥

Segmented

प्रत्याश्वस्तः तु बीभत्सुः शनकैः इव भारत प्रेतराज-पुरम् प्राप्य पुनः प्रत्यागतो यथा

Analysis

Word Lemma Parse
प्रत्याश्वस्तः प्रत्याश्वस् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
शनकैः शनकैस् pos=i
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रेतराज प्रेतराज pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पुनः पुनर् pos=i
प्रत्यागतो प्रत्यागम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i