Original

सचक्रकूबररथं साश्वध्वजपताकिनम् ।अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥ १८ ॥

Segmented

स चक्र-कूबर-रथम् स अश्व-ध्वज-पताकिनम् अदृश्यम् चक्रतुः युद्धे तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
pos=i
चक्र चक्र pos=n,comp=y
कूबर कूबर pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan