Original

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् ।वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥ १७ ॥

Segmented

ततस् तौ रथिनाम् श्रेष्ठौ लब्धलक्षौ धनंजयम् वासुदेवम् च वार्ष्णेयम् शर-वर्षैः समन्ततः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
लब्धलक्षौ लब्धलक्ष pos=a,g=m,c=1,n=d
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i