Original

कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् ।आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम् ॥ १६ ॥

Segmented

कृष्णः च भृश-संतप्तः दृष्ट्वा पार्थम् विचेतसम् आश्वासयत् सुहृद्याभिः वाग्भिः तत्र धनंजयम्

Analysis

Word Lemma Parse
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
भृश भृश pos=a,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विचेतसम् विचेतस् pos=a,g=m,c=2,n=s
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
सुहृद्याभिः सुहृद्य pos=a,g=f,c=3,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
तत्र तत्र pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s