Original

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते ।सिंहनादो महानासीद्धतं मत्वा धनंजयम् ॥ १५ ॥

Segmented

ततः सर्वस्य सैन्यस्य तावकस्य विशाम् पते सिंहनादो महान् आसीत् हतम् मत्वा धनंजयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
तावकस्य तावक pos=a,g=n,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सिंहनादो सिंहनाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s