Original

एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः ।शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥ १३ ॥

Segmented

एतस्मिन्न् एव काले तु सो ऽच्युतायुः महा-रथः शूलेन भृश-तीक्ष्णेन ताडयामास पाण्डवम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽच्युतायुः अच्युतायुस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शूलेन शूल pos=n,g=n,c=3,n=s
भृश भृश pos=a,comp=y
तीक्ष्णेन तीक्ष्ण pos=a,g=n,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s