Original

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।आजगाम परं मोहं मोहयन्केशवं रणे ॥ १२ ॥

Segmented

सो ऽतिविद्धो बलवता शत्रुणा शत्रु-कर्शनः आजगाम परम् मोहम् मोहयन् केशवम् रणे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शत्रुणा शत्रु pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=m,c=2,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
केशवम् केशव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s