Original

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् ।आजघान रथश्रेष्ठः पीतेन निशितेन च ॥ ११ ॥

Segmented

श्रुतायुः च ततः क्रुद्धः तोमरेन धनंजयम् आजघान रथ-श्रेष्ठः पीतेन निशितेन च

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तोमरेन तोमर pos=n,g=m,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i