Original

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् ।पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा ॥ १० ॥

Segmented

तौ अर्जुनम् सहस्रेण पत्रिणाम् नत-पर्वन् पूरयामासतुः क्रुद्धौ तडागम् जलदौ यथा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पत्रिणाम् पत्त्रिन् pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
पूरयामासतुः पूरय् pos=v,p=3,n=d,l=lit
क्रुद्धौ क्रुध् pos=va,g=m,c=2,n=d,f=part
तडागम् तडाग pos=n,g=n,c=2,n=s
जलदौ जलद pos=n,g=m,c=1,n=d
यथा यथा pos=i