Original

संजय उवाच ।हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे ।जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥ १ ॥

Segmented

संजय उवाच हते सु दक्षिणे राजन् वीरे च एव श्रुतायुधे जवेन अभ्यद्रवन् पार्थम् कुपिताः सैनिकाः ते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
सु सु pos=i
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वीरे वीर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
श्रुतायुधे श्रुतायुध pos=n,g=m,c=7,n=s
जवेन जव pos=n,g=m,c=3,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s