Original

तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः ।प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥ ९ ॥

Segmented

तस्य आशु क्षिपतो भल्लान् भल्लैः संनत-पर्वभिः प्रत्यविध्यद् अमेय-आत्मा ब्रह्मास्त्रम् समुदीरयन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आशु आशु pos=i
क्षिपतो क्षिप् pos=va,g=m,c=6,n=s,f=part
भल्लान् भल्ल pos=n,g=m,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
समुदीरयन् समुदीरय् pos=va,g=m,c=1,n=s,f=part