Original

तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः ।अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥ ८ ॥

Segmented

तम् तूर्णम् इव बीभत्सुः सर्व-शस्त्रभृताम् वरः अभ्यधावद् इषून् अस्यन्न् इषु-वेग-विघातकान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
इव इव pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
इषून् इषु pos=n,g=m,c=2,n=p
अस्यन्न् अस् pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
वेग वेग pos=n,comp=y
विघातकान् विघातक pos=a,g=m,c=2,n=p