Original

ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते ।हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ॥ ७१ ॥

Segmented

ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते हतम् श्रुतायुधम् दृष्ट्वा काम्बोजम् च सुदक्षिणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
सुतस्य सुत pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुतायुधम् श्रुतायुध pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
pos=i
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s