Original

शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः ।सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ।पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ॥ ७० ॥

Segmented

शेते स्म निहतो भूमौ काम्बोज-आस्तरण-उचितः सु द्रष्टव्यः ताम्र-अक्षः कर्णिना स सुदक्षिणः पुत्रः काम्बोज-राजस्य पार्थेन विनिपातितः

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
स्म स्म pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
काम्बोज काम्बोज pos=n,comp=y
आस्तरण आस्तरण pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
सु सु pos=i
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
काम्बोज काम्बोज pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
विनिपातितः विनिपातय् pos=va,g=m,c=1,n=s,f=part