Original

गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः ।निर्भग्न इव वातेन कर्णिकारो हिमात्यये ॥ ६९ ॥

Segmented

गिरेः शिखर-जः श्रीमान् सु शाखः सु प्रतिष्ठितः निर्भग्न इव वातेन कर्णिकारो हिम-अत्यये

Analysis

Word Lemma Parse
गिरेः गिरि pos=n,g=m,c=6,n=s
शिखर शिखर pos=n,comp=y
जः pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सु सु pos=i
शाखः शाखा pos=n,g=m,c=1,n=s
सु सु pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
निर्भग्न निर्भज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वातेन वात pos=n,g=m,c=3,n=s
कर्णिकारो कर्णिकार pos=n,g=m,c=1,n=s
हिम हिम pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s