Original

स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ।पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥ ६८ ॥

Segmented

स भिन्न-मर्मा स्रस्त-अङ्गः प्रभृष्ट-मुकुट-अङ्गदः पपात अभिमुखः शूरो यन्त्र-मुक्तः इव ध्वजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
मर्मा मर्मन् pos=n,g=m,c=1,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रभृष्ट प्रभ्रंश् pos=va,comp=y,f=part
मुकुट मुकुट pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
यन्त्र यन्त्र pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s