Original

तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः ।साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ।रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ॥ ६६ ॥

Segmented

तम् चतुर्दशभिः पार्थो नाराचैः कङ्क-पत्त्रिन् स अश्व-ध्वज-धनुः-सूतम् विव्याध अचिन्त्य-विक्रमः रथम् च अन्यैः सु बहुभिः चक्रे विशकलम् शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चतुर्दशभिः चतुर्दशन् pos=a,g=m,c=3,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
धनुः धनुस् pos=n,comp=y
सूतम् सूत pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अचिन्त्य अचिन्त्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
सु सु pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
विशकलम् विशकल pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p