Original

सा ज्वलन्ती महोल्केव तमासाद्य महारथम् ।सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥ ६५ ॥

Segmented

सा ज्वलन्ती महा-उल्का इव तम् आसाद्य महा-रथम् स विस्फुलिङ्गा निर्भिद्य निपपात मही-तले

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ज्वलन्ती ज्वल् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
विस्फुलिङ्गा विस्फुलिङ्ग pos=n,g=f,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s