Original

सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः ।सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने ॥ ६४ ॥

Segmented

सर्व-पारशवाम् च एव शक्तिम् शूरः सुदक्षिणः स घण्टाम् प्राहिणोद् घोराम् क्रुद्धो गाण्डीवधन्वने

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
पारशवाम् पारशव pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
pos=i
घण्टाम् घण्टा pos=n,g=f,c=2,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
घोराम् घोर pos=a,g=f,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वने गाण्डीवधन्वन् pos=n,g=m,c=4,n=s