Original

भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः ।स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥ ६३ ॥

Segmented

भल्लाभ्याम् भृश-तीक्ष्णाभ्याम् तम् च विव्याध पाण्डवः स तु पार्थम् त्रिभिः विद्ध्वा सिंहनादम् अथ अनदत्

Analysis

Word Lemma Parse
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
भृश भृश pos=a,comp=y
तीक्ष्णाभ्याम् तीक्ष्ण pos=a,g=m,c=3,n=d
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan