Original

वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः ।तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥ ६२ ॥

Segmented

वासुदेवम् त्रिभिः विद्ध्वा पुनः पार्थम् च पञ्चभिः

Analysis

Word Lemma Parse
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p