Original

सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे ।अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥ ६१ ॥

Segmented

सो ऽतिविद्धः शरैः तीक्ष्णैः गाण्डीव-प्रेषितैः मृधे अर्जुनम् प्रतिविव्याध दशभिः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
मृधे मृध pos=n,g=m,c=7,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p