Original

तस्य पार्थः शरान्सप्त प्रेषयामास भारत ।ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ ६० ॥

Segmented

तस्य पार्थः शरान् सप्त प्रेषयामास भारत ते तम् शूरम् विनिर्भिद्य प्राविशन् धरणी-तलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s