Original

ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः ।प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् ॥ ५८ ॥

Segmented

ततः सर्वाणि सैन्यानि सेना-मुख्याः च सर्वशः प्राद्रवन्त हतम् दृष्ट्वा श्रुतायुधम् अरिंदमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
सेना सेना pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
श्रुतायुधम् श्रुतायुध pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s